A 150-21 Kaivalyatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 150/21
Title: Kaivalyatantra
Dimensions: 30 x 11.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5066
Remarks:
Reel No. A 150-21 Inventory No. 27835
Title Kaivalyataṃtra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 30.0 x 11.5 cm
Folios 6
Foliation figures in the lower right-hand margin on the verso
Place of Deposit NAK
Accession No. 5/5066
Manuscript Features
Excerpts
Beginning
oṃ namo durgāyai ||
dvy uvāca ||
devadeva mahādeva sṛṣṭisthityaṃtakārakaṃ (!) |
śrutaṃ bahuvidhaṃ deva samayācāralakṣaṇaṃ |
idānīṃ śrotum icchā(2)mi teṣāṃ sāraṃ ca yat priye (!) |
kathayasva mahābāho yadi sneho sti māṃ prati ||
śrīśiva uvāca ||
śṛṇu pārvati vakṣyāmi sārāt sāraṃ parāt paraṃ
(3) tav⟪e⟫a snehena deveśi kathayiṣyāmi vai śṛṇu ||
paṃcatattvāt paraṃ nāsti sāktānāṃ sukhamukhyeyāḥ (!)
kevaleḥ (!) paṃcamer (!) eva siddho bhavati sādhakaḥ ||
(4) teṣāṃ madhye maheśāni paratattvaṃ viśeṣyate ||
madyaṃ māṃsaṃ tathā matsyaṃ mudrā maithunam eva ca |
makaraḥ (!) paṃcamaṃ devi devānām api durlabhaṃ |
kevale pā(5)dyayogena sādhako bhairavo bhavet || (fol. 1v1–5)
End
putrabhāvena sā devī stanaṃ dattvā mukhāṃbuje |
†bahudhāsāṃ (8)tanaṃ† kṛtvā pratijñātā maheśvari
mama vaktrāt nirgataṃ yat rahasyaṃ paramākṣaraṃ
nirvikalpena hayaḥ kaścit triṣu lokeṣu yaś caret |
tasmai mayaiva kaiva(9)lyaṃ satyaṃ satyaṃ dadāmiti (!) |
iti śrūtvā mahādevo nṛtyamānaḥ punaḥ punaḥ
durgā durgeti saṃsmṛtya mūko bhūtvā smaren manuṃ || ○ || (fol. 6v7–9)
Colophon
iti kaivalyataṃtre paṃcamaḥ paṭalaḥ 5 ||
(10) ślokasaṃkhyāḥ 170 || ○ || (fol. 6v9–10)
Microfilm Details
Reel No. A 150/21
Date of Filming 08-10-1971
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/SG
Date 14-02-2006
Bibliography