A 150-21 Kaivalyatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 150/21
Title: Kaivalyatantra
Dimensions: 30 x 11.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5066
Remarks:


Reel No. A 150-21 Inventory No. 27835

Title Kaivalyataṃtra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 30.0 x 11.5 cm

Folios 6

Foliation figures in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/5066

Manuscript Features

Excerpts

Beginning

oṃ namo durgāyai ||

dvy uvāca ||

devadeva mahādeva sṛṣṭisthityaṃtakārakaṃ (!) |

śrutaṃ bahuvidhaṃ deva samayācāralakṣaṇaṃ |

idānīṃ śrotum icchā(2)mi teṣāṃ sāraṃ ca yat priye (!) |

kathayasva mahābāho yadi sneho sti māṃ prati ||

śrīśiva uvāca ||

śṛṇu pārvati vakṣyāmi sārāt sāraṃ parāt paraṃ

(3) tav⟪e⟫a snehena deveśi kathayiṣyāmi vai śṛṇu ||

paṃcatattvāt paraṃ nāsti sāktānāṃ sukhamukhyeyāḥ (!)

kevaleḥ (!) paṃcamer (!) eva siddho bhavati sādhakaḥ ||

(4) teṣāṃ madhye maheśāni paratattvaṃ viśeṣyate ||

madyaṃ māṃsaṃ tathā matsyaṃ mudrā maithunam eva ca |

makaraḥ (!) paṃcamaṃ devi devānām api durlabhaṃ |

kevale pā(5)dyayogena sādhako bhairavo bhavet || (fol. 1v1–5)

End

putrabhāvena sā devī stanaṃ dattvā mukhāṃbuje |

†bahudhāsāṃ (8)tanaṃ† kṛtvā pratijñātā maheśvari

mama vaktrāt nirgataṃ yat rahasyaṃ paramākṣaraṃ

nirvikalpena hayaḥ kaścit triṣu lokeṣu yaś caret |

tasmai mayaiva kaiva(9)lyaṃ satyaṃ satyaṃ dadāmiti (!) |

iti śrūtvā mahādevo nṛtyamānaḥ punaḥ punaḥ

durgā durgeti saṃsmṛtya mūko bhūtvā smaren manuṃ || ○ || (fol. 6v7–9)

Colophon

iti kaivalyataṃtre paṃcamaḥ paṭalaḥ 5 ||

(10) ślokasaṃkhyāḥ 170 || ○ || (fol. 6v9–10)

Microfilm Details

Reel No. A 150/21

Date of Filming 08-10-1971

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SG

Date 14-02-2006

Bibliography